वांछित मन्त्र चुनें

अ॒ग्निम॑स्तोष्यृ॒ग्मिय॑म॒ग्निमी॒ळा य॒जध्यै॑ । अ॒ग्निर्दे॒वाँ अ॑नक्तु न उ॒भे हि वि॒दथे॑ क॒विर॒न्तश्चर॑ति दू॒त्यं१॒॑ नभ॑न्तामन्य॒के स॑मे ॥

अंग्रेज़ी लिप्यंतरण

agnim astoṣy ṛgmiyam agnim īḻā yajadhyai | agnir devām̐ anaktu na ubhe hi vidathe kavir antaś carati dūtyaṁ nabhantām anyake same ||

पद पाठ

अ॒ग्निम् । अ॒स्तो॒षि॒ । ऋ॒ग्मिय॑म् । अ॒ग्निम् । ई॒ळा । य॒जध्यै॑ । अ॒ग्निः । दे॒वान् । अ॒न॒क्तु॒ । नः॒ । उ॒भे इति॑ । हि । वि॒दथे॒ इति॑ । क॒विः । अ॒न्तरिति॑ । चर॑ति । दू॒त्य॑म् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.३९.१

ऋग्वेद » मण्डल:8» सूक्त:39» मन्त्र:1 | अष्टक:6» अध्याय:3» वर्ग:22» मन्त्र:1 | मण्डल:8» अनुवाक:5» मन्त्र:1


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उसी विषय को कहते हैं।

पदार्थान्वयभाषाः - (इन्द्राग्नी) हे राजन् तथा हे दूत ! आप दोनों (सुन्वतः) शुभ कर्मों में प्रवृत्त (श्यावाश्वस्य) रोगी पुरुष का तथा (अत्रीणाम्) माता, पिता और बन्धु इन तीनों से रहित अनाथों का (हवम्) निवेदन (शृणुतम्) सुनिये। और (सोमपीतये) सोमादि पदार्थों को पीने के लिये यहाँ आवें ॥८॥
भावार्थभाषाः - रोगी और अनाथादि सबसे प्रथम द्रष्टव्य और पालनीय है ॥८॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तदेवाह।

पदार्थान्वयभाषाः - हे इन्द्राग्नी ! युवाम्। सुन्वतः=कर्माणि कुर्वतः। श्यावाश्वस्य=रुग्णेन्द्रियस्य। अत्रीणाम्=अनाथानाञ्च। हवम्=आह्वानम्। शृणुतम्। तथा सोमपीतये। आगच्छतम् ॥८॥